- अन्तरित _antarita
- अन्तरित p. p.1 Gone between, intervening.-2 Gone within, hidden, concealed, covered, screened, shielded, protected (from view) by something; पादपान्तरित एव विश्वस्तामेनां पश्यामि Ś.1 hid behind a creeper; सारसेन स्वदेहान्तरितो राजा H.3 screened; विटपान्तरितस्तिष्ठ Ś.3; नलिनीपत्रान्तरितं प्रियसहचरमपश्यन्ती Ś.4; शार्दूलचर्मान्तरितोरुपृष्ठम् Ku.7.37 covered; Dk.21,146; K.28,152,2; पर्व- तान्तरितो रविः set. Ak.; त्वगन्तरिततृतीयलोचनम् K.18, R.1. 8; उन्मादमोहान्तरितो$पि Māl.9; तल्पमन्तरितभूमिभिः कुथैः R. 19.2.-3 Gone in, reflected; स्फटिकभित्त्यन्तरितान् मृगशावकान् reflected in the crystal wall.-4 (a) Concealed, made dormant, impeded, hindered, prevented; त्वदभिप्रायापरि- ज्ञानान्तरित एवायमनुनयः Mu.2 prevented from being made; त्वद्वाञ्छान्तरितानि साध्यानि Mu.4.15 prevened from being actually effected &c.; द्विषत्प्रतापान्तरितोरुतेजाः Ki.3.45 obscured; नोपालभ्यः पुमांस्तत्र दैवान्तरितपौरुषः Pt.2.133. (b) Separated, lost to view, made invisible by inter- position; मुहूर्तान्तरितमाधवा दुर्मनायमाना Māl.8; भर्तुरेतान्यक्ष- राणि बिम्बान्तरितानि M.3; धनमित्राख्ययान्तरितः Dk.36; चन्द्रा- पीडनामान्तरितस्य चन्द्रमसः K.338; प्रतिनिवर्तमानयात्राजनसंकुलेन अन्तरिते तस्मिन् Māl.2; क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया Ku.4.22 separated (from me) by the next world, i. e. dead, deceased; मेघैरन्तरितः प्रिये तव मुखच्छा- यानुकारी शशी S. D. (c) Drowned, obscured removed, eclipsed; परलोकभयभैहिकदुःखेनान्तरितम् Dk.82. drowned, eclipsed, obscured; वीरलोकसाधुवादेनान्तरितः समरतूर्यरवः Ve. 4 drowned; विस्मयान्तरितशोकवृत्तान्ता K.322; कार्यान्तरितोत्कण्ठम् V.3.4 forgotten, removed; इन्दुप्रकाशान्तरितोडुतुल्याः R.16. 65 obscured by moon-light.-5 Disappeared, vanished, departed, retired, withdrawn; (महामृगः) आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः Mb.3.311.9. अन्तरिते तस्मिञ्- शयरसेनापतौ K.33; नाथदेहस्पर्शेन अन्तरित एव सन्तापः U.6 has disappeared, has been removed.-6 Passed over, omitted; अये मध्यमाम्बावृत्तान्तो$न्तरित एवार्येण U. i; कथान्तरेणान्तरितमिदम् M.5 put off, delayed.-7 Slighted, despised.-8 (In Math.) That which remains, the remainder.-9 A technical term in architecture.
Sanskrit-English dictionary. 2013.